WEBVTT 00:00:00.310 --> 00:00:07.310 namo ratnatrayāya | om namo bhagavate vajradharasāgaranirghoṣāya tathāgatasyārhate samyaksaṃbuddhāya tadyathā 00:00:10.300 --> 00:00:17.300 om śrī surūpe suvadane bhadre subhadre bhadravati maṃgale sumaṃgale maṃgalavati 00:00:17.810 --> 00:00:24.810 argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini 00:00:29.380 --> 00:00:36.360 śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale 00:00:36.360 --> 00:00:43.360 rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste avanatahaste viśvakeśi 00:00:45.760 --> 00:00:52.760 viśvaniśi viśvanaṃśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye 00:00:53.290 --> 00:01:00.290 viśuddhanīye uttare anuttare aṃkure naṃkure prabhaṃkure rarame ririme rurume khakhame 00:01:02.480 --> 00:01:09.480 khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya 00:01:10.130 --> 00:01:17.130 tāraya māṃsarvasattvāṃśca vajre vajre vajragarbhe vajropame vajriṇi vajravati 00:01:17.200 --> 00:01:24.200 ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi 00:01:24.880 --> 00:01:31.880 pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirghoṣaṃ tathāgataṃ 00:01:32.549 --> 00:01:39.549 anusmara anusmara sarvatathāgatasatyamanusmara saṃghasatyamanusmara anihāri anihāri tapa 00:01:40.869 --> 00:01:47.869 tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṃ 00:01:50.340 --> 00:01:57.340 sattvānāṃ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṃgalamati piṃgalamati 00:01:58.920 --> 00:02:05.920 subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā | svabhāvāmanusmara 00:02:07.929 --> 00:02:14.929 svāhā | dhṛtiṃ .... | sarvatathāgatānāṃ vinayaṃ ... hṛdayaṃ ... upahṛdayaṃ 00:02:17.500 --> 00:02:24.290 ... jayaṃ ... vijayaṃ ... sarvasatvavijayamanusmara svāhā | 00:02:24.290 --> 00:02:31.290 om śrīṃ vasumukhīṃ svāhā | om śrīṃ vasuśrī svāhā | om śrīṃ vasuśriye 00:02:31.549 --> 00:02:38.549 svāhā | om vasumati svāhā | om vasumatiśriye svāhā | om vasve svāhā | om vasude svāhā 00:02:41.169 --> 00:02:48.169 | om vasuṃdhari svāhā | om dhariṇi dhāriṇi svāhā | om samayasaumye samayaṃkari mahāsamaye 00:02:48.950 --> 00:02:54.659 svāhā | om śriye svāhā | om śrīkari svāhā | om dhanakari svāhā | om dhānyakari 00:02:54.659 --> 00:02:54.970 svāhā | 00:02:54.970 --> 00:03:00.140 mūlamantra | om śriye śrīkari svāhā | om dhanakari dhānyakari ratnavarṣaṇi 00:03:00.140 --> 00:03:06.620 svāhā | sādhyamantra | om vasudhāre svāhā | hṛdayam | lakṣmyai svāhā | om upahṛdayam 00:03:06.620 --> 00:03:12.260 | om lakṣmī bhūtalanivāsine svāhā | saṃyathā daṃ om yānapātrāvahe svāhā | 00:03:12.260 --> 00:03:19.260 tadyathā | suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru 00:03:21.209 --> 00:03:27.629 muṃca muṃca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya 00:03:27.629 --> 00:03:31.949 dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ pradāpaya svāhā | annapānāya svāhā 00:03:31.949 --> 00:03:38.949 | vasunipātāya svāhā | gauḥ svāhā surabhe svāhā | vasu svāhā | vasupataye 00:03:41.450 --> 00:03:48.450 svāhā | indrāya svāhā | yamāya svāhā | varuṇāya svāhā | vaiśravaṇāya svāhā 00:03:50.199 --> 00:03:56.739 | digbhyo vidigbhyaḥ svāhā | utpādayantu me kāṃkṣāvirahaṃ anumodayantu imaṃ 00:03:56.739 --> 00:04:03.739 me mantrapadāḥ | om hraṃ hrīṃ ehyehi bhagavati dada dāpaya svāhā | etadbhagavatyā 00:04:05.840 --> 00:04:12.620 āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo 'pi siddhyati puruṣapramāṇān svabhogān 00:04:12.620 --> 00:04:19.620 dadāti īpsitaṃ manorathaṃ paripūrayati kāmaduhān yān kāmān kāmayati tāṃstānīpsitān 00:04:22.380 --> 00:04:29.380 paripūrayati | mūlavidyā | namo ratnatrayāya | namo devi dhanadaduhite vasudhāre dhanadhārāṃ 00:04:29.870 --> 00:04:36.870 pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte 00:04:40.870 --> 00:04:47.870 ehyehi bhagavati praviśya matpuraṃ madbhavane mahādhanadhānyadhārāṃ pātaya kuru 2 00:04:48.840 --> 00:04:55.840 om hraṃ traṭa kailāsavāsinīye svāhā | mahāvidyā | om vasudhāre mahāvṛṣṭinipātini 00:04:56.550 --> 00:05:03.380 vasu svāhā | mūlahṛdayaṃ | om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 00:05:03.380 --> 00:05:09.469 2 | sarvārthanidhayantraṃ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā | paramahṛdayaṃ 00:05:09.469 --> 00:05:16.469 | om namo bhagavatyai āryalevaḍike yathā jīvasaṃrakṣaṇi phalahaste divyarūpe 00:05:16.639 --> 00:05:22.940 dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi 00:05:22.940 --> 00:05:29.940 sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṃ puṣṭiṃ 00:05:31.569 --> 00:05:35.940 vaśyaṃ rakṣāṃ ca kuru 2 svāhā levaḍikā dhāriṇīyaṃ