namo ratnatrayāya | om namo bhagavate vajradharasāgaranirghoṣāya
tathāgatasyārhate samyaksaṃbuddhāya tadyathā
om śrī surūpe suvadane bhadre subhadre
bhadravati maṃgale sumaṃgale maṃgalavati
argale argalavati candre candravati ale acale
acapale udghātini udbhedini ucchedini udyotini
śasyavati dhanavati dhānyavati udyotavati
śrīmati prabhavati amale vimale nirmale
rurume surūpe surupavimale arcanaste atanaste
vitanaste anunaste avanatahaste viśvakeśi
viśvaniśi viśvanaṃśi viśvarūpiṇi
viśvanakhi viśvaśire viśuddhaśīle vigūhanīye
viśuddhanīye uttare anuttare aṃkure naṃkure
prabhaṃkure rarame ririme rurume khakhame
khikhime khukhume dhadhame dhidhime dhudhume
tatare tatare ture ture tara tara tāraya
tāraya māṃsarvasattvāṃśca vajre vajre
vajragarbhe vajropame vajriṇi vajravati
ukke bukke nukke dhukke kakke hakke ḍhakke
ṭakke varakke āvarttini nivarttini nivarṣaṇi
pravarṣaṇi vardhani pravardhani niṣpādani
vajradharasāgaranirghoṣaṃ tathāgataṃ
anusmara anusmara sarvatathāgatasatyamanusmara
saṃghasatyamanusmara anihāri anihāri tapa
tapa kuṭa kuṭa pūra pūra pūraya pūraya
bhagavati vasudhāre mama saparivārasya sarveṣāṃ
sattvānāṃ ca bhara bhara bharaṇi śāntamati
jayamati mahāmati sumaṃgalamati piṃgalamati
subhadramati śubhamati candramati āgacchāgaccha
samayamanusmara svāhā | svabhāvāmanusmara
svāhā | dhṛtiṃ .... | sarvatathāgatānāṃ
vinayaṃ ... hṛdayaṃ ... upahṛdayaṃ
... jayaṃ ... vijayaṃ ... sarvasatvavijayamanusmara
svāhā |
om śrīṃ vasumukhīṃ svāhā | om śrīṃ
vasuśrī svāhā | om śrīṃ vasuśriye
svāhā | om vasumati svāhā | om vasumatiśriye
svāhā | om vasve svāhā | om vasude svāhā
| om vasuṃdhari svāhā | om dhariṇi dhāriṇi
svāhā | om samayasaumye samayaṃkari mahāsamaye
svāhā | om śriye svāhā | om śrīkari
svāhā | om dhanakari svāhā | om dhānyakari
svāhā |
mūlamantra | om śriye śrīkari svāhā
| om dhanakari dhānyakari ratnavarṣaṇi
svāhā | sādhyamantra | om vasudhāre svāhā
| hṛdayam | lakṣmyai svāhā | om upahṛdayam
| om lakṣmī bhūtalanivāsine svāhā | saṃyathā
daṃ om yānapātrāvahe svāhā |
tadyathā | suṭa suṭa khaṭa khaṭa
khiṭi khiṭi khuṭu khuṭu maru maru
muṃca muṃca maruñca maruñca tarppiṇi
tarppiṇi tarjani tarjani dehi dehi dāpaya
dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ
pradāpaya svāhā | annapānāya svāhā
| vasunipātāya svāhā | gauḥ svāhā
surabhe svāhā | vasu svāhā | vasupataye
svāhā | indrāya svāhā | yamāya svāhā
| varuṇāya svāhā | vaiśravaṇāya svāhā
| digbhyo vidigbhyaḥ svāhā | utpādayantu
me kāṃkṣāvirahaṃ anumodayantu imaṃ
me mantrapadāḥ | om hraṃ hrīṃ ehyehi
bhagavati dada dāpaya svāhā | etadbhagavatyā
āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo
'pi siddhyati puruṣapramāṇān svabhogān
dadāti īpsitaṃ manorathaṃ paripūrayati
kāmaduhān yān kāmān kāmayati tāṃstānīpsitān
paripūrayati | mūlavidyā | namo ratnatrayāya
| namo devi dhanadaduhite vasudhāre dhanadhārāṃ
pātaya kuru 2 dhaneśvarī dhanade ratnade
he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte
ehyehi bhagavati praviśya matpuraṃ madbhavane
mahādhanadhānyadhārāṃ pātaya kuru 2
om hraṃ traṭa kailāsavāsinīye svāhā
| mahāvidyā | om vasudhāre mahāvṛṣṭinipātini
vasu svāhā | mūlahṛdayaṃ | om vasudhāre
sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa
2 | sarvārthanidhayantraṃ vava ṭata vava
ṭaṇṭa ḍaṇḍa svāhā | paramahṛdayaṃ
| om namo bhagavatyai āryalevaḍike yathā
jīvasaṃrakṣaṇi phalahaste divyarūpe
dhanade varade śuddhe viśuddhe śivakari
śāntikari bhayanāśini bhayadūṣaṇi
sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya
2 stambhaya 2 mama śāntiṃ puṣṭiṃ
vaśyaṃ rakṣāṃ ca kuru 2 svāhā levaḍikā
dhāriṇīyaṃ