namo ratnatrayāya | om namo bhagavate vajradharasāgaranirghoṣāya tathāgatasyārhate samyaksaṃbuddhāya tadyathā om śrī surūpe suvadane bhadre subhadre bhadravati maṃgale sumaṃgale maṃgalavati argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste avanatahaste viśvakeśi viśvaniśi viśvanaṃśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye viśuddhanīye uttare anuttare aṃkure naṃkure prabhaṃkure rarame ririme rurume khakhame khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya tāraya māṃsarvasattvāṃśca vajre vajre vajragarbhe vajropame vajriṇi vajravati ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirghoṣaṃ tathāgataṃ anusmara anusmara sarvatathāgatasatyamanusmara saṃghasatyamanusmara anihāri anihāri tapa tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṃ sattvānāṃ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṃgalamati piṃgalamati subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā | svabhāvāmanusmara svāhā | dhṛtiṃ .... | sarvatathāgatānāṃ vinayaṃ ... hṛdayaṃ ... upahṛdayaṃ ... jayaṃ ... vijayaṃ ... sarvasatvavijayamanusmara svāhā | om śrīṃ vasumukhīṃ svāhā | om śrīṃ vasuśrī svāhā | om śrīṃ vasuśriye svāhā | om vasumati svāhā | om vasumatiśriye svāhā | om vasve svāhā | om vasude svāhā | om vasuṃdhari svāhā | om dhariṇi dhāriṇi svāhā | om samayasaumye samayaṃkari mahāsamaye svāhā | om śriye svāhā | om śrīkari svāhā | om dhanakari svāhā | om dhānyakari svāhā | mūlamantra | om śriye śrīkari svāhā | om dhanakari dhānyakari ratnavarṣaṇi svāhā | sādhyamantra | om vasudhāre svāhā | hṛdayam | lakṣmyai svāhā | om upahṛdayam | om lakṣmī bhūtalanivāsine svāhā | saṃyathā daṃ om yānapātrāvahe svāhā | tadyathā | suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru muṃca muṃca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ pradāpaya svāhā | annapānāya svāhā | vasunipātāya svāhā | gauḥ svāhā surabhe svāhā | vasu svāhā | vasupataye svāhā | indrāya svāhā | yamāya svāhā | varuṇāya svāhā | vaiśravaṇāya svāhā | digbhyo vidigbhyaḥ svāhā | utpādayantu me kāṃkṣāvirahaṃ anumodayantu imaṃ me mantrapadāḥ | om hraṃ hrīṃ ehyehi bhagavati dada dāpaya svāhā | etadbhagavatyā āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo 'pi siddhyati puruṣapramāṇān svabhogān dadāti īpsitaṃ manorathaṃ paripūrayati kāmaduhān yān kāmān kāmayati tāṃstānīpsitān paripūrayati | mūlavidyā | namo ratnatrayāya | namo devi dhanadaduhite vasudhāre dhanadhārāṃ pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte ehyehi bhagavati praviśya matpuraṃ madbhavane mahādhanadhānyadhārāṃ pātaya kuru 2 om hraṃ traṭa kailāsavāsinīye svāhā | mahāvidyā | om vasudhāre mahāvṛṣṭinipātini vasu svāhā | mūlahṛdayaṃ | om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 2 | sarvārthanidhayantraṃ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā | paramahṛdayaṃ | om namo bhagavatyai āryalevaḍike yathā jīvasaṃrakṣaṇi phalahaste divyarūpe dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṃ puṣṭiṃ vaśyaṃ rakṣāṃ ca kuru 2 svāhā levaḍikā dhāriṇīyaṃ