1 00:00:00,310 --> 00:00:07,310 namo ratnatrayāya | om namo bhagavate vajradharasāgaranirghoṣāya tathāgatasyārhate samyaksaṃbuddhāya tadyathā 2 00:00:10,300 --> 00:00:17,300 om śrī surūpe suvadane bhadre subhadre bhadravati maṃgale sumaṃgale maṃgalavati 3 00:00:17,810 --> 00:00:24,810 argale argalavati candre candravati ale acale acapale udghātini udbhedini ucchedini udyotini 4 00:00:29,380 --> 00:00:36,360 śasyavati dhanavati dhānyavati udyotavati śrīmati prabhavati amale vimale nirmale 5 00:00:36,360 --> 00:00:43,360 rurume surūpe surupavimale arcanaste atanaste vitanaste anunaste avanatahaste viśvakeśi 6 00:00:45,760 --> 00:00:52,760 viśvaniśi viśvanaṃśi viśvarūpiṇi viśvanakhi viśvaśire viśuddhaśīle vigūhanīye 7 00:00:53,290 --> 00:01:00,290 viśuddhanīye uttare anuttare aṃkure naṃkure prabhaṃkure rarame ririme rurume khakhame 8 00:01:02,480 --> 00:01:09,480 khikhime khukhume dhadhame dhidhime dhudhume tatare tatare ture ture tara tara tāraya 9 00:01:10,130 --> 00:01:17,130 tāraya māṃsarvasattvāṃśca vajre vajre vajragarbhe vajropame vajriṇi vajravati 10 00:01:17,200 --> 00:01:24,200 ukke bukke nukke dhukke kakke hakke ḍhakke ṭakke varakke āvarttini nivarttini nivarṣaṇi 11 00:01:24,880 --> 00:01:31,880 pravarṣaṇi vardhani pravardhani niṣpādani vajradharasāgaranirghoṣaṃ tathāgataṃ 12 00:01:32,549 --> 00:01:39,549 anusmara anusmara sarvatathāgatasatyamanusmara saṃghasatyamanusmara anihāri anihāri tapa 13 00:01:40,869 --> 00:01:47,869 tapa kuṭa kuṭa pūra pūra pūraya pūraya bhagavati vasudhāre mama saparivārasya sarveṣāṃ 14 00:01:50,340 --> 00:01:57,340 sattvānāṃ ca bhara bhara bharaṇi śāntamati jayamati mahāmati sumaṃgalamati piṃgalamati 15 00:01:58,920 --> 00:02:05,920 subhadramati śubhamati candramati āgacchāgaccha samayamanusmara svāhā | svabhāvāmanusmara 16 00:02:07,929 --> 00:02:14,929 svāhā | dhṛtiṃ .... | sarvatathāgatānāṃ vinayaṃ ... hṛdayaṃ ... upahṛdayaṃ 17 00:02:17,500 --> 00:02:24,290 ... jayaṃ ... vijayaṃ ... sarvasatvavijayamanusmara svāhā | 18 00:02:24,290 --> 00:02:31,290 om śrīṃ vasumukhīṃ svāhā | om śrīṃ vasuśrī svāhā | om śrīṃ vasuśriye 19 00:02:31,549 --> 00:02:38,549 svāhā | om vasumati svāhā | om vasumatiśriye svāhā | om vasve svāhā | om vasude svāhā 20 00:02:41,169 --> 00:02:48,169 | om vasuṃdhari svāhā | om dhariṇi dhāriṇi svāhā | om samayasaumye samayaṃkari mahāsamaye 21 00:02:48,950 --> 00:02:54,659 svāhā | om śriye svāhā | om śrīkari svāhā | om dhanakari svāhā | om dhānyakari 22 00:02:54,659 --> 00:02:54,970 svāhā | 23 00:02:54,970 --> 00:03:00,140 mūlamantra | om śriye śrīkari svāhā | om dhanakari dhānyakari ratnavarṣaṇi 24 00:03:00,140 --> 00:03:06,620 svāhā | sādhyamantra | om vasudhāre svāhā | hṛdayam | lakṣmyai svāhā | om upahṛdayam 25 00:03:06,620 --> 00:03:12,260 | om lakṣmī bhūtalanivāsine svāhā | saṃyathā daṃ om yānapātrāvahe svāhā | 26 00:03:12,260 --> 00:03:19,260 tadyathā | suṭa suṭa khaṭa khaṭa khiṭi khiṭi khuṭu khuṭu maru maru 27 00:03:21,209 --> 00:03:27,629 muṃca muṃca maruñca maruñca tarppiṇi tarppiṇi tarjani tarjani dehi dehi dāpaya 28 00:03:27,629 --> 00:03:31,949 dāpaya uttiṣṭa uttiṣṭa hiraṇyasuvarṇaṃ pradāpaya svāhā | annapānāya svāhā 29 00:03:31,949 --> 00:03:38,949 | vasunipātāya svāhā | gauḥ svāhā surabhe svāhā | vasu svāhā | vasupataye 30 00:03:41,450 --> 00:03:48,450 svāhā | indrāya svāhā | yamāya svāhā | varuṇāya svāhā | vaiśravaṇāya svāhā 31 00:03:50,199 --> 00:03:56,739 | digbhyo vidigbhyaḥ svāhā | utpādayantu me kāṃkṣāvirahaṃ anumodayantu imaṃ 32 00:03:56,739 --> 00:04:03,739 me mantrapadāḥ | om hraṃ hrīṃ ehyehi bhagavati dada dāpaya svāhā | etadbhagavatyā 33 00:04:05,840 --> 00:04:12,620 āryavasudhārāyā hṛdayaṃ mahāpāpakariṇo 'pi siddhyati puruṣapramāṇān svabhogān 34 00:04:12,620 --> 00:04:19,620 dadāti īpsitaṃ manorathaṃ paripūrayati kāmaduhān yān kāmān kāmayati tāṃstānīpsitān 35 00:04:22,380 --> 00:04:29,380 paripūrayati | mūlavidyā | namo ratnatrayāya | namo devi dhanadaduhite vasudhāre dhanadhārāṃ 36 00:04:29,870 --> 00:04:36,870 pātaya kuru 2 dhaneśvarī dhanade ratnade he hemadhanaratnasāgaramahānidhāne nidhānakoṭiśatasahasraparivṛte 37 00:04:40,870 --> 00:04:47,870 ehyehi bhagavati praviśya matpuraṃ madbhavane mahādhanadhānyadhārāṃ pātaya kuru 2 38 00:04:48,840 --> 00:04:55,840 om hraṃ traṭa kailāsavāsinīye svāhā | mahāvidyā | om vasudhāre mahāvṛṣṭinipātini 39 00:04:56,550 --> 00:05:03,380 vasu svāhā | mūlahṛdayaṃ | om vasudhāre sarvārthasādhinī sādhaya 2 uddhara 2 rakṣa 40 00:05:03,380 --> 00:05:09,469 2 | sarvārthanidhayantraṃ vava ṭata vava ṭaṇṭa ḍaṇḍa svāhā | paramahṛdayaṃ 41 00:05:09,469 --> 00:05:16,469 | om namo bhagavatyai āryalevaḍike yathā jīvasaṃrakṣaṇi phalahaste divyarūpe 42 00:05:16,639 --> 00:05:22,940 dhanade varade śuddhe viśuddhe śivakari śāntikari bhayanāśini bhayadūṣaṇi 43 00:05:22,940 --> 00:05:29,940 sarvaduṣṭān bhañjaya 2 mohaya 2 jambhaya 2 stambhaya 2 mama śāntiṃ puṣṭiṃ 44 00:05:31,569 --> 00:05:35,940 vaśyaṃ rakṣāṃ ca kuru 2 svāhā levaḍikā dhāriṇīyaṃ